B 315-15 Nṛsiṃhacampū

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 315/15
Title: Nṛsiṃhacampū
Dimensions: 19.3 x 6.2 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3204
Remarks:


Reel No. B 315-15 Inventory No. 48592

Title Nṛsiṃhacampū

Author Daivajñasugrīva

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Paper

State Complete and undamaged

Size 19.3 x 6.2 cm

Folios 19

Lines per Folio 7

Foliation numerals in lower right margin of verso. 

Scribe Vināyaka

Date of Copying Samvat 1692 tāraṇa samvatsara adikamāsa kṛṣṇapakṣa pañcanī

Place of Copying Kāśī/ Vārāṇasī

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5-3204

Used for edition no/yes

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || śrīlakṣmīnṛsiṃhābhyāṃ namaḥ || ||

ānaṃdaṃ sa dadhātu dhātur api yo dhātā yadaṃghrisravad

divyāṃbhaḥsuradhuryadhūrjjaṭijaṭāṃ jūṭāvataṃsāyate ||

bhūyo dānavabhārabhaṃguradharoddhāraikadhīraḥ svayaṃ

līlāvaibhavanirmitasya jagato vaikuṃṭhakaṃṭhīravaḥ || 1 ||

api ca ||

yat saṃkalpavikalpakalpitajagajjanmātyayādhiṣṭhita

prādhānyau vidhiśaṃkarau kim apare tatrāmareṃdrāyaḥ ||

aṃtaḥ saṃtatam aṃtarāyarahitair yo yogibhir dhyāyate

sāṃdrānaṃdasudhodadhiṃ niravadhiṃ taṃ śrīnṛsiṃhaṃ bhaje || 2 ||

(fol. 1r1-5)

End

yadgraṃthān samadhītya śiṣyanivahopy ācāryacaryām agāt

tatsūnur gaṇitānavapratara..satkāradhīraḥ sudhīḥ ||

saṃgītāgamakāvyanāṭakapaṭuḥ sūryābhidhānaḥ kaviś

caṃpūkāvyam idaṃ cakāra caturaṃ lakṣṃipatiprītaye || 2 ||

(fol. 19v1-4)

Colophon

iti śrīmaddaivajñapaṃḍitasudgrīvaracite nṛsiṃhacampūkāvye paṃcama ulllāsaḥ || || śrīr astu || || saṃvat 1692 tāraṇanāmni saṃvati adhikamāsāsitapaṃcamyāṃ keśavātmajavināyakenedaṃ kāśyām alekhi || || śubham astu || || ❁ || ❁ || ❁ ||                                                                         (fol. 19v5-7)

Microfilm Details

Reel No. B 315/15

Date of Filming 07-07-072

Exposures 20

Used Copy Kathmandu

Type of Film positive

Catalogued by JU

Date 06-09-2003

Bibliography