B 315-15 Nṛsiṃhacampū
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 315/15
Title: Nṛsiṃhacampū
Dimensions: 19.3 x 6.2 cm x 19 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/3204
Remarks:
Reel No. B 315-15 Inventory No. 48592
Title Nṛsiṃhacampū
Author Daivajñasugrīva
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material Paper
State Complete and undamaged
Size 19.3 x 6.2 cm
Folios 19
Lines per Folio 7
Foliation numerals in lower right margin of verso.
Scribe Vināyaka
Date of Copying Samvat 1692 tāraṇa samvatsara adikamāsa kṛṣṇapakṣa pañcanī
Place of Copying Kāśī/ Vārāṇasī
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5-3204
Used for edition no/yes
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || śrīlakṣmīnṛsiṃhābhyāṃ namaḥ || ||
ānaṃdaṃ sa dadhātu dhātur api yo dhātā yadaṃghrisravad
divyāṃbhaḥsuradhuryadhūrjjaṭijaṭāṃ jūṭāvataṃsāyate ||
bhūyo dānavabhārabhaṃguradharoddhāraikadhīraḥ svayaṃ
līlāvaibhavanirmitasya jagato vaikuṃṭhakaṃṭhīravaḥ || 1 ||
api ca ||
yat saṃkalpavikalpakalpitajagajjanmātyayādhiṣṭhita
prādhānyau vidhiśaṃkarau kim apare tatrāmareṃdrāyaḥ ||
aṃtaḥ saṃtatam aṃtarāyarahitair yo yogibhir dhyāyate
sāṃdrānaṃdasudhodadhiṃ niravadhiṃ taṃ śrīnṛsiṃhaṃ bhaje || 2 ||
(fol. 1r1-5)
End
yadgraṃthān samadhītya śiṣyanivahopy ācāryacaryām agāt
tatsūnur gaṇitānavapratara..satkāradhīraḥ sudhīḥ ||
saṃgītāgamakāvyanāṭakapaṭuḥ sūryābhidhānaḥ kaviś
caṃpūkāvyam idaṃ cakāra caturaṃ lakṣṃipatiprītaye || 2 ||
(fol. 19v1-4)
Colophon
iti śrīmaddaivajñapaṃḍitasudgrīvaracite nṛsiṃhacampūkāvye paṃcama ulllāsaḥ || || śrīr astu || || saṃvat 1692 tāraṇanāmni saṃvati adhikamāsāsitapaṃcamyāṃ keśavātmajavināyakenedaṃ kāśyām alekhi || || śubham astu || || ❁ || ❁ || ❁ || (fol. 19v5-7)
Microfilm Details
Reel No. B 315/15
Date of Filming 07-07-072
Exposures 20
Used Copy Kathmandu
Type of Film positive
Catalogued by JU
Date 06-09-2003
Bibliography